1

What Does bhairav kavach Mean?

News Discuss 
धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥ डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । सद्योजातस्तु मां पायात् सर्वतो देवसेवितः नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ ११॥ सरकारी कामो में सफलता प्राप्त होती है। वायव्यां मां कपाली च नित्यं https://www.youtube.com/watch?v=lqYJ072UzdE

Comments

    No HTML

    HTML is disabled


Who Upvoted this Story